Chapter1 Shloka17,18 - Shrimad Bhagvad Gita

Shrimad Bhagvad Gita

Chapter 1 : Two Armies in Kurukshetra and Arjuna's refusal to fight

Ch 01 : Sh 17-18

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक्‌ ॥

Transliteration

kāśyaśca parameṣ-vasaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiś-cāparājitaḥ || 17 ||
drupado draupadeyāśca sarvaśaḥ pṛthivī-pate |
saubhadraśca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak || 18 ||

Translation

And the King of Kashi the supreme archer, Shikhandi the mighty warrior, Dhrshtadyumna and Virata; and Satyaki the invincible; ||17||
Drupada and the sons of Draupadi, and the strong-armed son of Subhadra22 — all, O King, blew their various conches again and again ||18||

Purport