अध्याय1 श्लोक17,18 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 1 : दोनों सेनाओं का विवरण और अर्जुन का युद्ध से विषाद

अ 01 : श 17-18

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक्‌ ॥

संधि विच्छेद

काश्य: च परमेष्वासः शिखण्डी च महारथः ।
धृष्टदयुम्नः विराटः च सात्यकिः च अपराजितः ॥
द्रुपदः द्रौपदेयः च सर्वशः पृथिवीपते ।
सौभद्रः च महाबाहुः शंखान् दध्मुः पृथक् पृथक् ॥

अनुवाद

श्रेष्ठ धनुष वाले काशिराज और महारथी शिखण्डी एवं धृष्टद्युम्न तथा राजा विराट और अजेय सात्यकि, राजा द्रुपद एवं द्रौपदी के पाँचों पुत्र और बड़ी भुजावाले सुभद्रा पुत्र अभिमन्यु- इन सभी ने, हे राजन्‌! सब ओर से अलग-अलग शंख बजाए॥

व्याख्या