अध्याय1 श्लोक32,33,34,35 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 1 : दोनों सेनाओं का विवरण और अर्जुन का युद्ध से विषाद

अ 01 : श 32-35

किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥
येषामर्थे काङक्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥
निहत्य धार्तराष्ट्रान्न का प्रीतिः स्याज्जनार्दन ।

संधि विच्छेद

किं नः राज्येन गोविंद किं भोगैः जीवितेन वा ॥
येषाम् अर्थे काङक्षितं नः राज्यं भोगाः सुखानि च ।
त इमे अवस्थिता युद्धे प्राणां त्यक्त्वा धनानि च ॥
आचार्याः पितरः पुत्राः तथा एव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिन् तथा ॥
एतान्न हन्तुम् इक्छामि घ्नताः अपि मधुसूदन ।
अपि त्रैलोक्य राज्यस्य हेतोः किं नु महीकृते ॥
निहत्य धार्तराष्ट्रान्न का प्रीतिः स्यात् जनार्दन ।

अनुवाद

हे गोविन्द ! ऐसे राज्य-भोग, सुख और यहाँ तक कि जीवन का भी क्या प्रयोजन(मोल), कि जब वही लोग (सम्बन्धी और मित्र) जो इस राज्य को भोगकर खुश हो सकें आज [सब कुछ छोडकर] युद्ध के लिए खड़े हैं|

गुरुजन, ताऊ-चाचे, लड़के, दादे, मामे, ससुर, पौत्र, साले तथा और संबंधी सुख और जीवन का मोह त्यागकर युद्ध के लिए आतुर हैं| हे मधुसूदन! यद्यपि वे मुझे मारना भी चाहें तब भी मै क्योकर उनका वध करूँ?

इस पृथ्वी की तो बात ही क्या,यदि तीनो लोकों का राज्य भी मुझे मिल जाये तब भी मैं इन्हें मारना नहीं चाहता| हे जनार्दन! धृतराष्ट्र के पुत्रों को मारकर हमें क्या प्रसन्नता होगी?

व्याख्या