Chapter1 Shloka36 - Shrimad Bhagvad Gita

Shrimad Bhagvad Gita

Chapter 1 : Two Armies in Kurukshetra and Arjuna's refusal to fight

Ch 01 : Sh 36

पापमेवाश्रयेदस्मान्‌ हत्वैतानाततायिनः ॥
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥

Transliteration

pāpam evāśrayed asmān hatvaitān ātatāyinaḥ ||
tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān svabandhavān |
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava || 36 ||

Translation

Sin alone will hold us fast, after killing these felons58 (usurpers though they be). Therefore, it will not befit us to kill our own kinsmen, the sons of Dhrtarāstra; for, surely, after killing our own kinsfolk, how can we be happy, O Mādhava ?

Purport