अध्याय1 श्लोक4,5,6 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 1 : दोनों सेनाओं का विवरण और अर्जुन का युद्ध से विषाद

अ 01 : श 04-06

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्‌ ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङवः ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्‌ ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥

संधि विच्छेद

अत्र शूरा महेष्वासा भीम अर्जुन समः युधि ।
युयुधानः विराटः च द्रुपदः च महारथः ॥
धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान्‌ ।
पुरुजित कुन्तिभोजः च शैब्यः च नरपुङवः ॥
युधमन्युः च विक्रान्त उत्तमौजा च वीर्यवान्‌ ।
सौभद्रः द्रौपदेयाः च सर्व एव महारथाः ॥

अनुवाद

[पांडवों की] इस सेना में भीम और अर्जुन जैसे शूरवीर धनुर्धर और सात्यकि, विराट और द्रुपद जैसे महारथी हैं| धृष्टकेतु, चेतिकान, वीर काशिराज,पुरुजित, कुन्तिभोज, नरश्रेष्ठ शैब्य, पराक्रमी युधामन्यु तथा बलवान उत्तमौजा, सुभद्रा पुत्र अभिमन्यु और द्रौपदी के पांच पुत्र- ये सभी महारथी हैं|

व्याख्या