Chapter10 Shloka26 - Shrimad Bhagvad Gita

Shrimad Bhagvad Gita

Chapter 10 : Vibhuti yoga, The art of manifestation

Ch 10 : Sh 26

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥

Transliteration

aśvatthaḥ sarva vṛkṣāṇāṃ devārṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || 26 ||

Translation

Of trees I am the Ashvattha(Peepal); among celestial seers (deva-Rishis) I am Narada. Of the Gandharvas I am Citraratha and among the perfected beings(Enlightened or sidhas), I am Kapila.

Purport