Chapter10 Shloka29 - Shrimad Bhagvad Gita

Shrimad Bhagvad Gita

Chapter 10 : Vibhuti yoga, The art of manifestation

Ch 10 : Sh 29

अनन्तश्चास्मि नागानां वरुणो यादसामहम्‌ ।
पितॄणामर्यमा चास्मि यमः संयमतामहम्‌ ॥

Transliteration

anantaścāsmi nāgānāṃ varuṇo yādasām aham |
pitṛṇām aryamā cāsmi yamaḥ saṃyamatām aham || 29 ||

Translation

Of the celestial Naga snakes I am Ananta. Of aquatic-deities I am Varuna; of the manes(departed ancestors), I am Aryama and among the dispensers of law I am Yama, lord of death.

Purport