अध्याय10 श्लोक29 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 10 : विभूति योग

अ 10 : श 29

अनन्तश्चास्मि नागानां वरुणो यादसामहम्‌ ।
पितॄणामर्यमा चास्मि यमः संयमतामहम्‌ ॥

संधि विच्छेद

अनन्तः च अस्मि नागानां वरुणः यादसाम् अहम्‌ ।
पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम्‌ ॥

अनुवाद

नागों में मैं अनंत(शेषनाग) हूँ, जलचरों के अधिपतियों में मैं वरुण हूँ, पितरों में मैं अर्यमा हूँ और न्याय स्थापित करने वालों में मैं यमराज हूँ|

व्याख्या