Chapter10 Shloka30 - Shrimad Bhagvad Gita

Shrimad Bhagvad Gita

Chapter 10 : Vibhuti yoga, The art of manifestation

Ch 10 : Sh 30

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्‌ ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्‌ ॥

Transliteration

prahlādaścāsmi daityānāṃ kālaḥ kalayatām aham |
mṛgāṇāṃ ca mṛgendro’haṃ vainateyaśca pakṣiṇām || 30 ||

Translation

Among Daityas, I am Prahlada and among reckoners I am Time [Kāla]. Of beasts, I am the lion, and of birds I am Garuda the son of Vinata.

Purport