अध्याय10 श्लोक32 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 10 : विभूति योग

अ 10 : श 32

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्‌ ॥

संधि विच्छेद

सर्गाणाम् आदिः अन्तः च मध्यं च एव अहम् अर्जुन ।
अध्यात्म विद्या विद्यानां वादः प्रवदताम् अहम्‌ ॥

अनुवाद

हे अर्जुन! मैं सभी सृष्टियों का आदि(आरम्भ) अंत तथा मध्य हूँ। सभी विद्यायों में मैं आध्यात्म [विद्या] हूँ और शास्त्राष्त्र(अर्थात् तार्किक वाद) में मैं निर्णायक तर्क हूँ|

व्याख्या