अध्याय10 श्लोक37 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 10 : विभूति योग

अ 10 : श 37

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥

संधि विच्छेद

वृष्णीनां वासुदेवः अस्मि पाण्डवानां धनञ्जयः ।
मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥

अनुवाद

वृष्णिवंशियों में मैं वासुदेव(कृष्ण) हूँ, पांडवों में मैं अर्जुन हूँ, मुनियों में मैं व्यास हूँ और कवियों में शुक्राचार्य हूँ|

व्याख्या

शब्दार्थ
-------
उशना=शुक्राचार्य
धनञ्जय=अर्जुन का दूसरा नाम