अध्याय10 श्लोक38 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 10 : विभूति योग

अ 10 : श 38

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्‌ ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्‌ ॥

संधि विच्छेद

दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम्‌ ।
मौनं च एव अस्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम्‌ ॥

अनुवाद

अनुशासन(नियंत्रण) स्थापति करने वालो में मैं दण्ड हूँ, विजेताओं के लिए मैं नीति हूँ, रहस्यमय के लिए मौन और ज्ञानियों का मैं ज्ञान हूँ|

व्याख्या