अध्याय11 श्लोक33,34 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 11 : विश्व रूप दर्शन

अ 11 : श 33-34

तस्मात्त्वमुक्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्‌ ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्‌ ।
मया हतांस्त्वं जहि मा व्यथिष्ठायुध्यस्व जेतासि रणे सपत्नान्‌ ॥

संधि विच्छेद

तस्मात् त्वं उतिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्‌ ।
मया एव एते निहताः पूर्वम् एव निमित्त मात्रं भव सव्यसाचिन्‌ ॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान अपि योधवीरान्‌ ।
मया हतां त्वं जहि मा व्यथिष्ठः युध्यस्व जेतासि रणे सपत्नान्‌ ॥

अनुवाद

अतः हे सव्यसाची! उठो और शत्रुओं को जीतकर यश प्राप्त करो तथा एक समृद्ध राज्य का भोग करो| यह सभी शूरवीर पहले ही मेरे द्वारा मारे जा चुके हैं| तुम निमित्त मात्र बनो |

द्रोण(द्रोणाचार्य), भीष्म,जयद्रथ , कर्ण और अन्य योद्धा पहले ही मेरा द्वारा अपने अन्त को प्राप्त हो चुके हैं| तुम व्यथित(अधीर) मत हो और युद्ध करो| निःसंदेह तुम बैरियों(प्रतिद्वंदियों) पर विजय प्राप्त करोगे| 

व्याख्या