अध्याय2 श्लोक24 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 2 : सांख्य योग

अ 02 : श 24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥

संधि विच्छेद

अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च ।
नित्यः सर्वगतः स्थाणुः अचलः अयं सनातनः ॥

अनुवाद

क्योंकि यह अच्छेद्य है, अदाह्य है, अक्लेद्य और निःसंदेह अशोष्य है। यह [आत्मा] नित्य,सर्वगामी, नियत और सनातन है।

व्याख्या