अध्याय7 श्लोक9 - श्रीमद भगवद गीता

श्रीमद भगवद गीता

अध्याय 7 : अध्यात्म योग

अ 07 : श 09

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥

संधि विच्छेद

पुण्यः गन्धः पृथिव्यां च तेजः च अस्मि विभावसौ ।
जीवनं सर्वभूतेषु तपः च अस्मि तपस्विषु ॥

अनुवाद

मैं पृथ्वी में स्थित सुगंध हूँ ,अग्नि में तेज हूँ, सम्पूर्ण जीवों में चेतना और तपस्वियों में तप हूँ॥

व्याख्या