Chapter9 Shloka18,19 - Shrimad Bhagvad Gita

Shrimad Bhagvad Gita

Chapter 9 : Guhya Yoga, the Confidential knowledge

Ch 09 : Sh 18-19

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्‌ ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्‌॥
तपाम्यहमहं वर्षं निगृह्‌णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥

Transliteration

gatir-bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam || 18 ||
tapāmyaham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca |
amṛtaṃ caiva mṛtyuśca sadasac-cāham arjuna || 19 ||

Translation

I am the goal, the upholder, the Lord, the witness, the abode, the refuge I am the origin and the dissolution, the ground and the resting place and the imperishable seed and the friend. I create the heat and shower rains and withdraw them as well. Immortality and the mortality am I, Truth and the un-Truth am I, O Arjuna.

Purport